सीधे मुख्य सामग्री पर जाएं

संदेश

मई, 2021 की पोस्ट दिखाई जा रही हैं

वेदों में तंत्र सिद्धान्त

वेद में तन्त्र सिद्धान्त १. आगम साहित्य-सभ्यता के आरम्भ से चले आ रहे ३ प्रकार के स्रोत ग्रन्थों को आगम साहित्य कहते हैं- (१) वेद या निगम-इसमें मन्त्र-ब्राह्मण भाग, कल्प, रहस्य मार्जन आदि हैं। एवं वा अरेऽस्य महतोभूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहास पुराण विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि अस्यैवैतानि निःश्वसितानि। (बृहदारण्यक उपनिषद्, २/४/१०, शतपथ ब्राह्मण, १४/२/४/१०) एवमिमे सर्वेवेदा निर्मिताः, सकल्पाः, सरहस्याः, सब्राह्मणाः, सोपनिषत्काः, सेतिहासाः, सान्वाख्यानाः, सपुराणाः, सस्वराः, ससंस्काराः, सनिरुक्ताः, सानुशासनाः, सानुमार्जनाः, सवाकोवाक्याः॥ (गोपथ ब्राह्मण, पूर्व, २/९) ऋग्वेदं भगवोऽध्येमियजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद् भगवोऽध्येमि। (छान्दोग्य उपनिषद्, ७/१२) (२) पुराण-वेद का पूरक होने के कारण इसका उल्लेख भी वेद के अंग रूप में ही किया गया है।  ऋच सामानि छन्दांसि पुराण

श्रीविष्णुयामले बगलाखड्गमालामन्त्रः

विनियोगः- ॐ अस्य श्रीपीताम्बरा बगलामुखी खड्गमाला मन्त्रस्य नारायण ऋषिः, त्रिष्टुप् छन्दः, बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, ॐ कीलकं, ममाभीष्टसिद्धयर्थे सर्वशत्रु-क्षयार्थे जपे विनियोगः । हृदयादि-न्यासः-नारायण ऋषये नमः शिरसि, त्रिष्टुप् छन्दसे नमः मुखे, बगलामुखी देवतायै नमः हृदि, ह्लीं बीजाय नमः गुह्ये, स्वाहा शक्तये नमः पादयो, ॐ कीलकाय नमः नाभौ, ममाभीष्टसिद्धयर्थे सर्वशत्रु-क्षयार्थे जपे विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास - कर-न्यास – अंग-न्यास - ॐ ह्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः बगलामुखी तर्जनीभ्यां नमः शिरसे स्वाहा सर्वदुष्टानां मध्यमाभ्यां नमः शिखायै वषट् वाचं मुखं पद स्तम्भय अनामिकाभ्यां नमः कवचाय हुम् जिह्वां कीलय कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे - मध्ये सुधाब्धि-मणि-मण्डप-रत्न-वेद्यां, सिंहासनोपरि-गतां परि-पीत-वर्णाम् । पीताम्बराभरण-माल्य-विभूषितांगीं, देवीं स्मरामि धृत-मुद्-गर-वैरि-जिह्वाम् ।। जिह्वाग्रमादाय करेण देवीं, वामेन शत्रून् प